5 ESSENTIAL ELEMENTS FOR BHAIRAV KAVACH

5 Essential Elements For bhairav kavach

5 Essential Elements For bhairav kavach

Blog Article



हाकिनी पुत्रकः पातु दारांस्तुलाकिनीसुतः ।

श्री कालभैरव अष्टक भगवान काल भैरव को समर्पित है। आद्य शंकराचार्य जी...

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम् ॥ १४॥

व्रत-कथा-वेद-पुराण-ज्योतिष-कर्मकाण्ड-वास्तुशास्त्र-योगशास्त्र

कवचं तत्त्वदेवस्य पठनाद् घोरदर्शने ।

हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः।।

॥ इति श्रीरुद्रयामलोक्तं श्रीबटुकभैरवब्रह्मकवचं सम्पूर्णम् ॥

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

भुजङ्गभूषिते देवि check here भस्मास्थिमणिमण्डितः ।

 

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

यो ददाति निषिद्धेभ्यः सर्वभ्रप्ो भवेत्किल।

उदरं च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा

बाटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे ।

Report this page